Mrita-Sanjivani Kavacha

Mrita-Sanjivani Kavacha

In times of trouble (pandemics, climate disasters, pollution, wars, riots) and personal threats (sickness, accidents, debt, insecurity) one needs Kavacha protection. For such times, Rishi Vasistha provides the Mrita-Sanjivani Kavacha, of which Mrityunjaya (“Victory over death”) is the devatā.

The mighty Vasishtha is also the seer of the Mahamrityunjaya Mantra:

      tryámbakaṃ yajāmahe sugandhíṃ puṣṭivardhánam
      urvārukam iva bandhánān mṛtyor mukṣīya māmṛtāt

This mantra (also known as the Tryambakam Mantra) is the last verse of Rig Veda sūkta 7.59. Although one can find many renditions of this mantra on YouTube, the full sādhana for using this mantra is long and difficult. Fortunately, Vasistha also gives us the Mritasanjivani Kavacha, and one can get the effect of Mahamrityunjaya by listening to the kavacha.

The kavacha protects one from danger coming from all directions, and protects all parts of one’s body and mind. It uses many of the names of Shiva, so it’s very appropriate for the Shiva Boons sādhana. Anyone who wants the protection of Mrityunjaya should also do the simple and easy procedure described on the Home page to gain the grace of Shiva.

You can listen to this kavacha in two ways:

  • Watch or stream it from YouTube:

  • Download an audio-only MP3 file here.
    (Note: This download is provided free as a convenience for those who cannot always stream it from YouTube. Be sure and patronize the providers of this content: Geetanjali Music and Chants, https://www.youtube.com/c/MusicAndChants/about).


Below is the text of the Sanskrit stotram. Vasistha is the Rishi, Mrityunjaya is the devatā, “anushtup” is the chandas (meter). One should listen to (or recite) this kavacha as desired, daily if possible.

Mrita-Sanjivani Kavacha Stotram

atha mṛta-sañjīvana stotram

evam ārādhya gaurīśaṃ devaṃ mṛtyuñjayeśvaram |
mṛta-sañjīvanaṃ nāmnā kavacaṃ prajapet sadā || 1

sārāt sārataraṃ puṇyaṃ guhyād guhyataraṃ śubham |
mahādevasya kavacaṃ mṛta-sañjīvanāmakam || 2

samāhitamanā bhūtvā śṛṇuṣva kavacaṃ śubham |
śrutvaitad-divya kavacaṃ rahasyaṃ kuru sarvadā || 3

vajrābhaya-karo yajvā sarva-deva-niṣevitaḥ |
mṛtyuñjayo mahādevaḥ prācyāṃ māṃ pātu sarvadā || 4

dadhānaḥ śaktim-abhayāṃ trimukhaṃ ṣaḍ-bhujaḥ prabhuḥ |
sadāśivo’gni-rūpī mām-āgneyāṃ pātu sarvadā || 5

aṣṭādaśa-bhujopeto daṇḍābhaya-karo vibhuḥ |
yama-rūpī mahādevo dakṣiṇasyāṃ sadāavatu || 6

khaḍgābhaya-karo dhīro rakṣogaṇa-niṣevitaḥ |
rakṣorūpī maheśo māṃ nairṛtyāṃ sarvadāvatu || 7

pāśābhaya-bhujaḥ sarva-ratnākara-niṣevitaḥ |
varuṇātmā mahādevaḥ paścime māṃ sadāvatu || 8

gadābhaya-karaḥ prāṇa-nāyakaḥ sarvadāgatiḥ |
vāyavyāṃ mārutātmā māṃ śaṅkaraḥ pātu sarvadā || 9

śaṅkhābhaya-karastho māṃ nāyakaḥ parameśvaraḥ |
sarvātmottaradig-bhāge pātu māṃ śaṅkaraḥ prabhuḥ || 10

śūlābhaya-karaḥ sarva-vidyānām-adhināyakaḥ |
īśānātmā tathaiśānyāṃ pātu māṃ parameśvaraḥ || 11

ūrdhva-bhāge brahma-rūpī viśvātmā’dhaḥ sadāvatu |
śiro me śaṅkaraḥ pātu lalāṭaṃ candraśekharaḥ || 12

bhrū-madhyaṃ sarva-lokeśas-triṇetro locane’vatu |
bhrū-yugmaṃ giriśaḥ pātu karṇau pātu maheśvaraḥ || 13

nāsikāṃ me mahādeva oṣṭhau pātu vṛṣa-dhvajaḥ |
jihvāṃ me dakṣiṇā-mūrtir dantān-me giriśo’vatu || 14

mṛtyuñjayo mukhaṃ pātu kaṇṭhaṃ me nāga-bhūṣaṇaḥ |
pināki mat-karau pātu triśūlī hṛdayaṃ mama || 15

pañca-vaktraḥ stanau pātu udaraṃ jagad-īśvaraḥ |
nābhiṃ pātu virūpākṣaḥ pārśvau me pārvatī-patiḥ || 16

kaṭi-dvayaṃ girīśo me pṛṣṭhaṃ me pramathādhipaḥ |
guhyaṃ maheśvaraḥ pātu mamorū pātu bhairavaḥ || 17

jānunī me jagaddhartā jaṅghe me jagad-ambikā |
pādau me satataṃ pātu loka-vandyaḥ sadāśivaḥ || 18

giriśaḥ pātu me bhāryāṃ bhavaḥ pātu sutān-mama |
mṛtyuñjayo mamāyuṣyaṃ cittaṃ me gaṇa-nāyakaḥ || 19

sarvāṅgaṃ me sadā pātu kāla-kālaḥ sadāśivaḥ |
etatte kavacaṃ puṇyaṃ devatānāṃ ca durlabham || 20

mṛta-sañjīvanaṃ nāmnā mahādevena kīrtitam |
sahasrāvartanaṃ cāsya puraścaraṇam-īritam || 21

yaḥ paṭhec-chṛṇuyān-nityaṃ śrāvayet-su-samāhitaḥ |
sakāla-mṛtyuṃ nirjitya sadāyuṣyaṃ samaśnute || 22

hastena vā yadā spṛṣṭvā mṛtaṃ sañjīvayatyasau |
ādhayo vyādhayas-tasya na bhavanti kadācana || 23

kāla-mṛtyum-api prāptamasau jayati sarvadā |
aṇimādi-guṇaiśvaryaṃ labhate mānavottamaḥ || 24

yuddhārambhe paṭhitvedam-aṣṭāviṃśati-vārakam |
yuddha-madhye sthitaḥ śatruḥ sadyaḥ sarvairna dṛśyate || 25

na brahmādīni cāstrāṇi kṣayaṃ kurvanti tasya vai |
vijayaṃ labhate deva-yuddha-madhye’pi sarvadā || 26

prātar-utthāya satataṃ yaḥ paṭhet-kavacaṃ śubham |
akṣayyaṃ labhate saukhyam-iha loke paratra ca || 27

sarva-vyādhi-vinirmuktaḥ sarva-roga-vivarjitaḥ |
ajarāmaraṇo bhūtvā sadā ṣoḍaśa-vārṣikaḥ || 28

vicaravyakhilān lokān prāpya bhogāṃś-ca durlabhān |
tasmād-idaṃ mahāgopyaṃ kavacam samudāhṛtam || 29

mṛta-sañjīvanaṃ nāmnā devatair-api durlabham ||

iti vasiṣṭha kṛta mṛta-sañjīvana stotram

May Mrityunjaya protect you!