Markandeya and Mrityunjaya
Rishi Markandeya is the greatest devotee of Mrityunjaya (Shiva), and he was granted the boon of very long life (“chiranjivi”).
Markandeya’s father and mother had prayed to Shiva for the boon of getting a son. Shiva was pleased and granted the boon, but with the stipulation that they choose between getting an intelligent and righteous son who would live for only sixteen years, or else a foolish son who would live a hundred years. The wise parents chose the former, and Markandeya was born.
As he grew up, Markandeya became a great devotee of Shiva. On the eve of his sixteenth birthday, Yama (the Lord of Death) went to take Markandeya’s life. He found Markandeya in a temple worshipping Shivalingam (Shiva’s symbolic form). Yama told the boy to come with him, but Markandeya refused and he clung tightly to the Shivalingam. Yama got quite angry and he threw his noose to capture the boy. Unfortunately for Yama, the noose also fell around the Shivalingam and from it a furious Shiva emerged and attacked Yama for this grave offense and killed him. Thus, Shiva is known as the one who defeats death (i.e., Mrityunjaya or Kalalantaka).
Markandeya wrote a beautiful hymn in praise of Mrityunjaya, which is called the Mahamrityunjaya Stotram. Here is a traditional pundit recitation of this stotra:
Here is the Sanskrit text of the stotra:
अथ महामृत्युञ्जय स्तोत्रम्
atha mahāmṛtyuñjaya stotram
श्री गणेशाय नमः ।
śrī gaṇeśāya namaḥ .
ॐ अस्य श्री महामृत्युञ्जय स्तोत्र मन्त्रस्य
oṃ asya śrī mahāmṛtyuñjaya stotra mantrasya
श्री मार्कण्डेय ऋषिः, अनुष्टुप् छन्दः,
श्री मृत्युञ्जयो देवता, गौरी शक्तिः,
मम सर्वारिष्ट समस्त मृत्यु शान्त्यर्थं सकलैश्वर्य प्राप्त्यर्थं जपे विनोयोगः ।
śrī mārkaṇḍeya ṛṣiḥ, anuṣṭup chandaḥ,
śrī mṛtyuñjayo devatā, gaurī śaktiḥ,
mama sarvāriṣṭa samasta mṛtyu śāntyarthaṃ sakalaiśvarya prāptyarthaṃ jape vinoyogaḥ .
ध्यानम्
dhyānam
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तस्थितं
मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभम् ।
candrārkāgnivilocanaṃ smitamukhaṃ padmadvayāntasthitaṃ
mudrāpāśamṛgākṣasatravilasatpāṇiṃ himāṃśuprabham .
कोटीन्दुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलं
कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥
koṭīndupragalatsudhāplutatamuṃ hārādibhūṣojjvalaṃ
kāntaṃ viśvavimohanaṃ paśupatiṃ mṛtyuñjayaṃ bhāvayet ..
रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १
rudraṃ paśupatiṃ sthāṇuṃ nīlakaṇṭhamumāpatim .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 1
नीलकण्ठं कालमूर्त्तिं कालज्ञं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २
nīlakaṇṭhaṃ kālamūrttiṃ kālajñaṃ kālanāśanam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 2
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रदम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३
nīlakaṇṭhaṃ virūpākṣaṃ nirmalaṃ nilayapradam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 3
वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४
vāmadevaṃ mahādevaṃ lokanāthaṃ jagadgurum .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 4
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५
devadevaṃ jagannāthaṃ deveśaṃ vṛṣabhadhvajam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 5
त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६
tryakṣaṃ caturbhujaṃ śāntaṃ jaṭāmakuṭadhāriṇam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 6
भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७
bhasmoddhūlitasarvāṅgaṃ nāgābharaṇabhūṣitam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 7
अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८
anantamavyayaṃ śāntaṃ akṣamālādharaṃ haram .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 8
आनन्दं परमं नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९
ānandaṃ paramaṃ nityaṃ kaivalyapadadāyinam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 9
अर्द्धनारीश्वरं देवं पार्वतीप्राणनायकम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १०
arddhanārīśvaraṃ devaṃ pārvatīprāṇanāyakam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 10
प्रलयस्थितिकर्त्तारमादिकर्त्तारमीश्वरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ११
pralayasthitikarttāramādikarttāramīśvaram .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 11
व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १२
vyomakeśaṃ virūpākṣaṃ candrārddhakṛtaśekharam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 12
गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १३
gaṅgādharaṃ śaśidharaṃ śaṅkaraṃ śūlapāṇinam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 13
अनाथः परमानन्तं कैवल्यपदगामिनि ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १४
anāthaḥ paramānantaṃ kaivalyapadagāmini .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 14
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १५
svargāpavargadātāraṃ sṛṣṭisthityantakāraṇam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 15
कल्पायुर्द्देहि मे पुण्यं यावदायुररोगताम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १६
kalpāyurddehi me puṇyaṃ yāvadāyurarogatām .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 16
शिवेशानां महादेवं वामदेवं सदाशिवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १७
śiveśānāṃ mahādevaṃ vāmadevaṃ sadāśivam .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 17
उत्पत्तिस्थितिसंहारकर्तारमीश्वरं गुरुम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १८
utpattisthitisaṃhārakartāramīśvaraṃ gurum .
namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati .. 18
(फलश्रुति)
(phalaśruti)
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥ १९
mārkaṇḍeyakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau .
tasya mṛtyubhayaṃ nāsti nāgnicaurabhayaṃ kvacit .. 19
शतावर्त्तं प्रकर्तव्यं संकटे कष्टनाशनम् ।
शुचिर्भूत्वा पथेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ २०
śatāvarttaṃ prakartavyaṃ saṃkaṭe kaṣṭanāśanam .
śucirbhūtvā pathetstotraṃ sarvasiddhipradāyakam .. 20
मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ २१
mṛtyuñjaya mahādeva trāhi māṃ śaraṇāgatam .
janmamṛtyujarārogaiḥ pīḍitaṃ karmabandhanaiḥ .. 21
तावकस्त्वद्गतः प्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥ २३
tāvakastvadgataḥ prāṇastvaccitto’haṃ sadā mṛḍa .
iti vijñāpya deveśaṃ tryambakākhyamanuṃ japet .. 23
नमः शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ २४
namaḥ śivāya sāmbāya haraye paramātmane .
praṇatakleśanāśāya yogināṃ pataye namaḥ .. 24
॥ इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृत महामृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥
.. iti śrīmārkaṇḍeyapurāṇe mārkaṇḍeyakṛta mahāmṛtyuñjayastotraṃ sampūrṇam ..